विजय पाल तिवारी🚩🇮🇳 (@vijaypaltiwari) 's Twitter Profile
विजय पाल तिवारी🚩🇮🇳

@vijaypaltiwari

यदा यदा हिधर्मस्य ग्लानिर्भवति भारत।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम्।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ll

ID: 303140940

linkhttp://www.narendramodi.in calendar_today22-05-2011 11:03:02

7,7K Tweet

677 Followers

1,1K Following