प्रदीपकुमार नाथः(मोदिनः कुटुम्बः) (@prodipnath7) 's Twitter Profile
प्रदीपकुमार नाथः(मोदिनः कुटुम्बः)

@prodipnath7

धर्मो रक्षति रक्षितः।
संस्कृतस्य उज्जीवनाय अहं सततं प्रयासरतोऽस्मि।
सनातनधर्मः सर्वोत्तमः।
मोदिसमर्थकोस्म्यहम्। प्रधानमन्त्री नरेन्द्रमोदी अस्माकं गौरवम्।🚩

ID: 4154004072

calendar_today07-11-2015 06:02:53

11,11K Tweet

4,4K Takipçi

1,1K Takip Edilen

प्रदीपकुमार नाथः(मोदिनः कुटुम्बः) (@prodipnath7) 's Twitter Profile Photo

मित्रयोः वार्तालापः। प्रथमः - भो मित्र! विद्युत् नाम किम्? द्वितीयः - विद्युत् नाम सा एव सर्वकारस्य चरित्रहीना पुत्री या क्षणात् आगच्छति क्षणाच्च अदृश्या भवति। अपिच यदि तस्याः प्रेमी चण्डवातः आगच्छति तर्हि सा सप्ताहं यावत् अदृश्या भवति।😆

प्रदीपकुमार नाथः(मोदिनः कुटुम्बः) (@prodipnath7) 's Twitter Profile Photo

यस्य गतिः मतिः च सत्यस्य भवति, तस्य रथम् अद्यापि भगवान् श्रीकृष्णः चालयति। जय श्रीकृष्ण।😊🙏

यस्य गतिः मतिः च सत्यस्य भवति, तस्य रथम् अद्यापि भगवान् श्रीकृष्णः चालयति।
जय श्रीकृष्ण।😊🙏
प्रदीपकुमार नाथः(मोदिनः कुटुम्बः) (@prodipnath7) 's Twitter Profile Photo

पुष्पाणि कदापि प्रशंसां प्राप्तुं न फुल्लन्ति। पुष्पाणां प्रशंसायाः अपि आवश्यकता न भवति। पुष्पाणि तु स्वयमेव सुन्दराणि भवन्ति। 💐🌷🌸

प्रदीपकुमार नाथः(मोदिनः कुटुम्बः) (@prodipnath7) 's Twitter Profile Photo

मम भ्रान्तिरासीत् यत् समग्रे उद्याने ममैव अधिकारः अस्तीति।किन्तु चण्डवातात् परम् अवगतवान् यत् शुष्कपत्रेषु तु वातानां हि अधिकारः स्यात्।

मम भ्रान्तिरासीत् यत् समग्रे उद्याने ममैव अधिकारः अस्तीति।किन्तु चण्डवातात् परम् अवगतवान् यत् शुष्कपत्रेषु तु वातानां हि अधिकारः स्यात्।
प्रदीपकुमार नाथः(मोदिनः कुटुम्बः) (@prodipnath7) 's Twitter Profile Photo

राहुलगान्धिना सह महात्मागान्धिनः सम्बन्धः तादृशः विद्यते यादृशः सम्बन्धः सोनूनिगमेन सह नगरनिगमस्य विद्यते।🥰

प्रदीपकुमार नाथः(मोदिनः कुटुम्बः) (@prodipnath7) 's Twitter Profile Photo

महाराष्ट्रे भाषाविवादम् अधिकृत्य अभिनेता आशुतोषः राणा सम्यक् अब्रवीत्। सः अब्रवीत् यद् भाषा तु संवादस्य विषयः भवति न तु विवादस्य विषयः। अस्माकं भारतं कश्चन अद्भुतः देशः विद्यते यः संवादे विश्वसिति, न तु विवादे।

प्रदीपकुमार नाथः(मोदिनः कुटुम्बः) (@prodipnath7) 's Twitter Profile Photo

विंशतिसहस्ररूप्यकाणां प्रत्याभूतिं स्वीकृत्य मुक्तः आत्मसमर्पितः कृत्रिमः गान्धिः चतुर्विंशतिहोराभ्यन्तरे अन्यं कञ्चन कारागारं प्रेषयितुं भर्त्सयते।

प्रदीपकुमार नाथः(मोदिनः कुटुम्बः) (@prodipnath7) 's Twitter Profile Photo

विपत्तिकाले मनुष्यं तस्य एते सप्त गुणाः रक्षन्ति। एते सप्त गुणाः क्रमशः ज्ञानं, विनम्रता, विवेकः, साहसं, शुभकर्म, सत्यवचनम् ईश्वरे च विश्वासः। 🙏🙏

प्रदीपकुमार नाथः(मोदिनः कुटुम्बः) (@prodipnath7) 's Twitter Profile Photo

सा एव विद्या या विमुक्तये इति प्राचीनवाक्यम्। परन्तु आधुनिकवाक्यं सा एव विद्या या नियुक्तये। 😁

प्रदीपकुमार नाथः(मोदिनः कुटुम्बः) (@prodipnath7) 's Twitter Profile Photo

हर हर महादेव। ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात्। ओं नमः शिवाय।🚩🙏🙏

प्रदीपकुमार नाथः(मोदिनः कुटुम्बः) (@prodipnath7) 's Twitter Profile Photo

वर्तमाने अस्माकम् असमप्रदेशे अनुप्रवेशकारिणाम् उच्छेदाभियानं प्रचलति। अस्माकं प्रदेशस्य मुख्यमन्त्री सम्यक् कार्यं करोति।

प्रदीपकुमार नाथः(मोदिनः कुटुम्बः) (@prodipnath7) 's Twitter Profile Photo

'रामचरितमानस' इति महाकाव्यस्य रचयितुः गोस्वामी-तुलसीदासस्य जन्मजयन्त्यवसरे सर्वेभ्यः हार्द्यः शुभकामनाः। अस्मिन्नेव दिने गोस्वामिनः जन्म उत्तरप्रदेशस्य चित्रकूटे अभवत् । तुलसीदासस्य जीवनं कृत्यं च युगे युगे स्मरणीयं भवेत्। #TulsidasJayanti2025 #tulsidas 🚩🙏

'रामचरितमानस' इति महाकाव्यस्य रचयितुः   गोस्वामी-तुलसीदासस्य जन्मजयन्त्यवसरे सर्वेभ्यः हार्द्यः शुभकामनाः। अस्मिन्नेव दिने गोस्वामिनः जन्म उत्तरप्रदेशस्य चित्रकूटे अभवत् । तुलसीदासस्य जीवनं कृत्यं च युगे युगे स्मरणीयं भवेत्। 
#TulsidasJayanti2025 #tulsidas 🚩🙏
प्रदीपकुमार नाथः(मोदिनः कुटुम्बः) (@prodipnath7) 's Twitter Profile Photo

कस्मिंश्चित् देशे यदि उपराष्ट्रपतिः गुप्तचरस्य कार्यं कुर्यात् न्यायाधीशः कुरान्ग्रन्थस्य वितरणं कुर्यात्, NIA इत्यस्य विषये षट् सांसदाः आतङ्किनां पक्षे मतदानं कुर्युः तर्हि तस्मिन् देशे भयं तु भवेदेव।

प्रदीपकुमार नाथः(मोदिनः कुटुम्बः) (@prodipnath7) 's Twitter Profile Photo

गरुडस्य महदुड्डयनं तस्य वेगं च दृष्ट्वा चटकः कदापि उद्विग्नः न भवति। सः स्वस्य अस्तित्वे सर्वदा सन्तोषेण तिष्ठति। परन्तु मनुष्यः अन्यस्य कस्यचित् मनुष्यस्य उन्नतिं दृष्ट्वा चिन्तितः भवति। अन्येन सह यदि तुलना क्रियते तर्हि दुःखं हि भवेत्। अतः अन्यस्मै कदापि ईर्ष्या न कार्या।

गरुडस्य महदुड्डयनं तस्य वेगं च दृष्ट्वा चटकः कदापि उद्विग्नः न भवति। सः स्वस्य अस्तित्वे सर्वदा सन्तोषेण तिष्ठति। 

परन्तु मनुष्यः अन्यस्य कस्यचित् मनुष्यस्य उन्नतिं दृष्ट्वा चिन्तितः भवति।
अन्येन सह यदि तुलना क्रियते तर्हि दुःखं हि भवेत्।
अतः अन्यस्मै कदापि ईर्ष्या न कार्या।
प्रदीपकुमार नाथः(मोदिनः कुटुम्बः) (@prodipnath7) 's Twitter Profile Photo

शोले इति चलच्चित्रे एतस्याः वराक्याः यौवनकाले हि सिन्दूरं गब्बरः सिंहः अमुञ्चत्। तदारभ्य एषा सिन्दूरं निन्दति।

शोले इति चलच्चित्रे एतस्याः वराक्याः यौवनकाले हि सिन्दूरं गब्बरः सिंहः अमुञ्चत्। तदारभ्य एषा सिन्दूरं निन्दति।
प्रदीपकुमार नाथः(मोदिनः कुटुम्बः) (@prodipnath7) 's Twitter Profile Photo

विश्वसंस्कृतदिवसस्य रक्षाबन्धनपर्वणश्च सर्वेभ्यः शुभाशयाः। हर हर महादेव ॐ।🚩🙏🙏

प्रदीपकुमार नाथः(मोदिनः कुटुम्बः) (@prodipnath7) 's Twitter Profile Photo

प्रतिबोधविदितं मतममृतत्वं हि विन्दते। आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम्‌ ॥ केनोपनिषत्।

प्रदीपकुमार नाथः(मोदिनः कुटुम्बः) (@prodipnath7) 's Twitter Profile Photo

विश्वस्य श्रेष्ठतमः शक्तिशाली प्रधानमन्त्री अस्माकं देशे विद्यते, किन्तु विश्वस्य निकृष्टतमं विपक्षिदलमपि अस्माकं देशे हि विद्यते।