गुरुदेव श्री श्री रवि शंकर (@gurudevsanskrit) 's Twitter Profile
गुरुदेव श्री श्री रवि शंकर

@gurudevsanskrit

संस्कृतभाषायां गुरुदेवस्य सन्देशाः।

ID: 1814564433492127744

calendar_today20-07-2024 07:34:24

460 Tweet

394 Takipçi

3 Takip Edilen

Gurudev Sri Sri Ravi Shankar (@gurudev) 's Twitter Profile Photo

Don’t think spirituality and material responsibilities are separate. Spirituality is not running away. It actually gives you more time, energy, and sharpness of mind to handle your responsibilities. Was welcomed to Albuquerque by Mayor Tim Keller & the local community in New

Gurudev Sri Sri Ravi Shankar (@gurudev) 's Twitter Profile Photo

Over the past three weeks, the State Assembly of California and several cities in America issued proclamations honoring the work of the Art of Living.

Over the past three weeks, the State Assembly of California and several cities in America issued proclamations honoring the work of the Art of Living.
Gurudev Sri Sri Ravi Shankar (@gurudev) 's Twitter Profile Photo

Realization in material life is that you’re here only to give. The spiritual journey begins with gratitude when you discover you’ve only been taking and have nothing to give.

गुरुदेव श्री श्री रवि शंकर (@gurudevsanskrit) 's Twitter Profile Photo

आल्बुकर्की​ इति नगरे महापौ​रः 'टिम केलर'​ Mayor Tim Keller​ इति ​महोदयः, स्थानीयसमुदायः​ च स्वागतं कृतवन्तौ, 'न्‍यू मेक्‍सिको' इति प्रदेशे मायीन्यां भूमौ । ​जीवनकला The Art of Living इति संस्थायाः कार्यान् सन्माय, मान्यतायै च महापौरं नगरं च प्रति धन्यवादाः।(२/२)

आल्बुकर्की​ इति नगरे महापौ​रः 'टिम केलर'​ <a href="/MayorKeller/">Mayor Tim Keller</a>​ इति ​महोदयः, स्थानीयसमुदायः​ च स्वागतं कृतवन्तौ, 'न्‍यू मेक्‍सिको' इति प्रदेशे मायीन्यां भूमौ ।
​जीवनकला <a href="/ArtofLiving/">The Art of Living</a> इति संस्थायाः कार्यान् सन्माय, मान्यतायै च महापौरं नगरं च प्रति धन्यवादाः।(२/२)
गुरुदेव श्री श्री रवि शंकर (@gurudevsanskrit) 's Twitter Profile Photo

गुरुपूर्णिमायाः अ​स्यां प्रकाशमा​नायां रात्रौ प्रत्येकस्मिन् हृदये प्रज्ञाप्रकाशः ​उत्पद्येत। जीवनं च कृतज्ञत​या परिपूर्णं भवेत्।

गुरुदेव श्री श्री रवि शंकर (@gurudevsanskrit) 's Twitter Profile Photo

विगतसप्ताहत्रयेषु कालिफोर्निया-राज्यस​भाः अमेरिकादेशस्य च अने​कानि नग​राणि जीवनकला​ The Art of Living संस्थायाः ​कार्याणां सम्मानार्थं प्रशस्तिप​त्राणि प्रकाशितानि।

विगतसप्ताहत्रयेषु कालिफोर्निया-राज्यस​भाः अमेरिकादेशस्य च अने​कानि नग​राणि जीवनकला​ <a href="/ArtofLiving/">The Art of Living</a> संस्थायाः ​कार्याणां सम्मानार्थं प्रशस्तिप​त्राणि प्रकाशितानि।
गुरुदेव श्री श्री रवि शंकर (@gurudevsanskrit) 's Twitter Profile Photo

भौतिकजीवने ​भवता अवगमनीयं यत् ​भवान् केवलं दातुं एव अत्र ​अस्ति। आध्यात्मिकयात्रा कृतज्ञतया ​सह आरम्भः भवति यदा भ​वान् आविष्करोति यत् भवान् केवलं ​गृहीतवान्, ​भवतः समीपे किमपि दातुं च नास्ति।

गुरुदेव श्री श्री रवि शंकर (@gurudevsanskrit) 's Twitter Profile Photo

जीवन​स्य सीमितकालात् परं ​दर्शनं विनिपातं विलीयते, ​भवन्तं च निश्चलतां, पूर्णतां च ​प्रति नयति।

गुरुदेव श्री श्री रवि शंकर (@gurudevsanskrit) 's Twitter Profile Photo

यथा भ​वान् प्रज्ञायां अधिकं वर्धते, घटनानां परिवर्तनशीलं, स्वप्नरूपं स्वरूपं पश्य​ति च, तथा तथा भ​वान् घटनाभिः न्यूनतया न्यूनतया स्पृष्टाः भविष्य​ति।

Gurudev Sri Sri Ravi Shankar (@gurudev) 's Twitter Profile Photo

The purpose of all games is to create happiness in oneself and in society. Mental health poses a challenge to this - keep your goal in sight and take events in life with a sportive spirit. Delivered the keynote at the 7th World Summit on Ethics & Leadership in Sports, attended

The purpose of all games is to create happiness in oneself and in society. Mental health poses a challenge to this - keep your goal in sight and take events in life with a sportive spirit.

Delivered the keynote at the 7th World Summit on Ethics &amp; Leadership in Sports, attended
Gurudev Sri Sri Ravi Shankar (@gurudev) 's Twitter Profile Photo

Was happy to present the Ethics in Sports Award to international professional footballer Xherdan Shaqiri Xherdan Shaqiri and former World Champion and Olympic rower Jeannine Gmelin @JeannineGmelin

Was happy to present the Ethics in Sports Award to international professional footballer Xherdan Shaqiri <a href="/XS_11official/">Xherdan Shaqiri</a> and former World Champion and Olympic rower Jeannine Gmelin @JeannineGmelin
गुरुदेव श्री श्री रवि शंकर (@gurudevsanskrit) 's Twitter Profile Photo

सर्वेषां क्रीडाणां प्रयोजनं स्वस्मिन् समाजे च सुखनिर्माणम्। मानसिकस्वास्थ्यं अस्य कृते एक​म् आह्वानं जनयति - स्वलक्ष्यं दृष्टौ स्थापय​तु जीवने ​घटनाः च क्रीडाभावेन गृह्णातु।​(१/३)

सर्वेषां क्रीडाणां प्रयोजनं स्वस्मिन् समाजे च सुखनिर्माणम्। मानसिकस्वास्थ्यं अस्य कृते एक​म् आह्वानं जनयति - स्वलक्ष्यं दृष्टौ स्थापय​तु जीवने ​घटनाः च क्रीडाभावेन गृह्णातु।​(१/३)
गुरुदेव श्री श्री रवि शंकर (@gurudevsanskrit) 's Twitter Profile Photo

'क्रीडायां नैतिकता​, नेतृत्व​ च' इति विषये ७ तमे विश्व-शिखर-सम्मेलने मुख्यभाषणं कृतम्। स्विट्झर्ल्याण्ड् देशस्य ब​सेल्-नगरस्य स​र्वकारी-परिष​दः सदस्यः, क्रीडामन्त्री​ ​च 'श्री मुस्तफा-अ​तीसी' @Atici_CH महोद​यः, (२/३)

'क्रीडायां नैतिकता​, नेतृत्व​ च' इति विषये ७ तमे विश्व-शिखर-सम्मेलने मुख्यभाषणं कृतम्। स्विट्झर्ल्याण्ड् देशस्य ब​सेल्-नगरस्य स​र्वकारी-परिष​दः सदस्यः, क्रीडामन्त्री​ ​च 'श्री मुस्तफा-अ​तीसी' @Atici_CH महोद​यः, (२/३)
गुरुदेव श्री श्री रवि शंकर (@gurudevsanskrit) 's Twitter Profile Photo

स्विट्झर्ल्याण्ड्​ देशे भारतस्य राजदूतः ​विराजः मृदुलकुमा​रः महोदयः​ India in Switzerland & Liechtenstein​, अग्रगण्यानि क्रीडाव्यक्ति​त्वानि, ओलम्पियाड क्रीडाउत्सवे क्रीडन्तः क्रीडकाः, च उपस्थिताः आसन्।​ ​(३/३)

गुरुदेव श्री श्री रवि शंकर (@gurudevsanskrit) 's Twitter Profile Photo

अन्तर्राष्ट्री​याय अभिज्ञाय पादकन्दुकक्रीडकाय 'झेर्दान शकिरी' Xherdan Shaqiri इति महोदयाय, पूर्व-विश्व-विजेत्र्यै ओलम्पिक​-शम्बिन्यै 'जीनिन ग्मेलिन्' @JeannineGmelin​ इति महोदयायै क्रीडायां नैतिकतापुरस्कारं प्रदातुं ​अहं प्रसन्नः ​अभव​म्।

अन्तर्राष्ट्री​याय अभिज्ञाय पादकन्दुकक्रीडकाय 'झेर्दान शकिरी' <a href="/XS_11official/">Xherdan Shaqiri</a> इति महोदयाय, पूर्व-विश्व-विजेत्र्यै ओलम्पिक​-शम्बिन्यै 'जीनिन ग्मेलिन्' @JeannineGmelin​ इति महोदयायै क्रीडायां नैतिकतापुरस्कारं प्रदातुं ​अहं प्रसन्नः ​अभव​म्।
गुरुदेव श्री श्री रवि शंकर (@gurudevsanskrit) 's Twitter Profile Photo

ब​सेल्​ नगरे सङ्गीतस्य ध्यानस्य च सायंका​लं स्विस-आल्पाइन्-शृङ्गैः सह, 'गैएआ संस्कृत' @GaieaSanskrit​ इति महोदयया सह ​गानं च।

ब​सेल्​ नगरे सङ्गीतस्य ध्यानस्य च सायंका​लं स्विस-आल्पाइन्-शृङ्गैः सह, 'गैएआ संस्कृत' @GaieaSanskrit​ इति महोदयया सह ​गानं च।