Sammod Āchārya MD सम्मोद आचार्यः (@sammodacharya) 's Twitter Profile
Sammod Āchārya MD सम्मोद आचार्यः

@sammodacharya

#Medicine #life_enrichment #Holistic #Health #Drug_safety #Public_health #education
#VedangaJyotisham #संस्कृतम् #MBBS #MD #ClinicalPharmacologist

ID: 193603984

calendar_today22-09-2010 07:08:54

28,28K Tweet

9,9K Followers

503 Following

Sammod Āchārya MD सम्मोद आचार्यः (@sammodacharya) 's Twitter Profile Photo

विजयादशम्यां नैपाला जनाः स्वं मूलं गृहं प्रत्यावर्त्य मान्येभ्य आशीर्वचनानि, रक्ता अक्षता: यवाङ्कुराँश्च गृह्णन्ति। नवरात्रान्तर्गते देवीपूजने बहुश: अष्टम्यां नवम्यां वा विशेषतश्छागादिबलिदानं कुर्वन्ति। ग्रामस्य मूले गृहे दशम्यां कुटुम्बस्य मेलनमित्थं भवति। चित्रम् : कुसुम आत्रेनी

विजयादशम्यां नैपाला जनाः स्वं मूलं गृहं प्रत्यावर्त्य मान्येभ्य आशीर्वचनानि, रक्ता अक्षता: यवाङ्कुराँश्च गृह्णन्ति। नवरात्रान्तर्गते देवीपूजने बहुश: अष्टम्यां नवम्यां वा विशेषतश्छागादिबलिदानं कुर्वन्ति। ग्रामस्य मूले गृहे दशम्यां कुटुम्बस्य मेलनमित्थं भवति।
 चित्रम् :  
<a href="/MeKushum/">कुसुम आत्रेनी</a>
Sammod Āchārya MD सम्मोद आचार्यः (@sammodacharya) 's Twitter Profile Photo

#Paracetamol can be very dangerous for those who have already low level of #glutathione which is one of the most important anti-oxidants in the body that protects our tissues including lungs in viral or other infections.

#Paracetamol can be very dangerous for those who have already low level of #glutathione which is one of the most important anti-oxidants in the body that protects our tissues including lungs in viral or other infections.
Sammod Āchārya MD सम्मोद आचार्यः (@sammodacharya) 's Twitter Profile Photo

Vested won't tell: 1. How #paracetamol depletes #glutathione (as cigarettes do), one of the most imp. antioxidant & protection against infections 2. Low to very low level of vitamin C, vitamin D and obesity (all of which are common now) are associated with severe outcomes

Sammod Āchārya MD सम्मोद आचार्यः (@sammodacharya) 's Twitter Profile Photo

Most of the physicians,let alone lay people, think #paracetamol is safe. It can increase the risk of heart attack, like almost like all other NSAIDS(pain killers).It is also a cause of depletion of #glutathione (which protects in infections/inflammation) gponline.com/gp-warning-par…

Sammod Āchārya MD सम्मोद आचार्यः (@sammodacharya) 's Twitter Profile Photo

माध्यन्दिनीयानां शुक्लयजुर्वेदिनां कातीयत्रिकण्डिकस्नानसूत्रानुसारिणी सन्ध्योपासनपद्धति: विस्तृतया (१३४ पृष्ठेषु) भूमिकया संवलिता॥ न तिष्ठति तु य: पूर्वान्नोपास्ते यश्च पश्चिमाम्। स शूद्रवद् बहिष्कार्य: सर्वस्माद् द्विजकर्मण: ॥

माध्यन्दिनीयानां शुक्लयजुर्वेदिनां कातीयत्रिकण्डिकस्नानसूत्रानुसारिणी सन्ध्योपासनपद्धति: विस्तृतया (१३४ पृष्ठेषु) भूमिकया संवलिता॥
 
न तिष्ठति तु य: पूर्वान्नोपास्ते यश्च पश्चिमाम्।
स शूद्रवद् बहिष्कार्य: सर्वस्माद् द्विजकर्मण: ॥
Krishna (@krish_lee) 's Twitter Profile Photo

Sammod Āchārya MD सम्मोद आचार्यः काफी विस्तृत भूमिका है इस ग्रंथ में । जो सभी शाखा केलिए प्रयोज्य है । बहुत सारे मूलभूत पहलुओं का जानकारी दी गई है ।। 🙏 धन्यवाद आचार्य !!

Sammod Āchārya MD सम्मोद आचार्यः (@sammodacharya) 's Twitter Profile Photo

वैदिक कालज्ञान Vaidika kāla Jnāna (हिन्दी) #VedangaJyotisha #वेदाङ्गज्योतिषम् पूर्णपाठ archive.org/details/08Vai.…

वैदिक कालज्ञान Vaidika kāla Jnāna  (हिन्दी)
#VedangaJyotisha
#वेदाङ्गज्योतिषम् 
पूर्णपाठ 
archive.org/details/08Vai.…
Sammod Āchārya MD सम्मोद आचार्यः (@sammodacharya) 's Twitter Profile Photo

#वैदिकतिथिपत्रम् देववाण्यां नैपालीयायां भाषायां हिन्दिभाषायाञ्च लिखितया भूमिकया सहितम् #वेदाङ्गज्योतिषम् #VedangaJyotisha कलिसंवत् ५०९० (युधिष्ठिरसंवत् ५१२६, विक्रमाब्द २०८२) archive.org/details/vaidik…

#वैदिकतिथिपत्रम् देववाण्यां नैपालीयायां भाषायां हिन्दिभाषायाञ्च लिखितया भूमिकया सहितम्  #वेदाङ्गज्योतिषम् #VedangaJyotisha 
कलिसंवत् ५०९० (युधिष्ठिरसंवत् ५१२६, विक्रमाब्द २०८२) 

archive.org/details/vaidik…
Sammod Āchārya MD सम्मोद आचार्यः (@sammodacharya) 's Twitter Profile Photo

Since around 1500 years original system of calendar keeping was largely forgotten and replaced by non-seasonal hybrid system as put forward by Surya Siddhanta and other texts. The original system has been revived recently after years of research and study of Vedas and Vedangas.

Since around 1500 years original system of calendar keeping was largely forgotten and replaced by non-seasonal hybrid system as put forward by Surya Siddhanta and other texts. The original system has been revived recently after years of research and study of Vedas and Vedangas.
पतङ्गः (@patangaha) 's Twitter Profile Photo

Sammod Āchārya MD सम्मोद आचार्यः याजुषी अतिरेकहरित्वाच्च नीलाभ्रगगनादहो। ग्रामस्तु भाति ते वर्य स्वर्गलोको निभो भुवि।।

James Thorp MD (@jathorpmfm) 's Twitter Profile Photo

Hotez is most likely cognitively impaired with psychiatric illness from too many COVID-19 vaccines ijirms.in/index.php/ijir…

Sammod Āchārya MD सम्मोद आचार्यः (@sammodacharya) 's Twitter Profile Photo

शारदी पूर्णिमा। शरदः द्वितीयो मासः, ऊर्जमासः। वत्सरस्य पञ्चम ऋतुः।

शारदी पूर्णिमा। शरदः द्वितीयो मासः, ऊर्जमासः। 
वत्सरस्य पञ्चम ऋतुः।