Dr. Baldevanand Sagar डॉ.बलदेवानन्दसागरः (@baldevanandair) 's Twitter Profile
Dr. Baldevanand Sagar डॉ.बलदेवानन्दसागरः

@baldevanandair

National President of World Sanskrit Media Council, Translating & Broadcasting Prime Minister’s @narendramodi “@mannkibaat”into Sanskrit Manogatam on @MIB_India

ID: 1041585327322923008

linkhttps://newsonair.gov.in calendar_today17-09-2018 07:11:08

1,1K Tweet

2,2K Takipçi

18 Takip Edilen

Dr. Baldevanand Sagar डॉ.बलदेवानन्दसागरः (@baldevanandair) 's Twitter Profile Photo

भारतस्य क्रिकेट्-क्रीडकानाम् अद्यतनोऽयं विजयः अस्माकं सर्वेषां कृते गौरव-विषयोऽस्ति। विजयतां भारतीया अस्मिता! #IndianCricketTeam #indiegame #greatbharat

Saṃskṛta Hitāya (@sanskrit_hitaay) 's Twitter Profile Photo

Hearing "इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्" from the legend himself LIVE is a completely different experience! Dr. Baldevanand Sagar (Dr. Baldevanand Sagar डॉ.बलदेवानन्दसागरः) at "Uniform Technical Vocabulary Workshop" at Bharatiya Bhasha Samiti.

Dr. Baldevanand Sagar डॉ.बलदेवानन्दसागरः (@baldevanandair) 's Twitter Profile Photo

"है प्रीत जहाँ की रीत सदा, मैं गीत वहाँ के गाता हूँ, भारत का रहने वाला हूँ, भारत की बात सुनाता हूँ!" ...आसां सुप्रसिद्धानां लोकप्रिय-पङ्क्तीनां गायकः हिन्दीचलच्चित्र-नायकः श्रीमनोजकुमारः पञ्चत्वं गतः इति वृत्तं व्यथयति चित्तम्! एतस्य सद्गतये ईश्वरं प्रार्थयामहे! ॐ शान्तिः

Dr. Baldevanand Sagar डॉ.बलदेवानन्दसागरः (@baldevanandair) 's Twitter Profile Photo

अग्रत: चतुरो वेदा: पृष्‍ठत: सशरं धनु:। इदं ब्राह्मं इदं क्षात्रं शापादपि शरादपि।। ________________ एषास्ति सनातन-परम्परा! -------------------- #ParashuramaJayanthi #SanatanaDharma #Samskritam

अग्रत: चतुरो वेदा: पृष्‍ठत: सशरं धनु:।
इदं ब्राह्मं इदं क्षात्रं शापादपि शरादपि।।
________________
एषास्ति सनातन-परम्परा!
--------------------
#ParashuramaJayanthi
#SanatanaDharma 
#Samskritam
Dr. Baldevanand Sagar डॉ.बलदेवानन्दसागरः (@baldevanandair) 's Twitter Profile Photo

शङ्करं शङ्कराचार्यं केशवं बादरायणम् । सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥ ---------------- भगवतः भाष्यकारस्य आदिशङ्करस्य प्रादुर्भाव-स्थानम्, चिन्मय- विश्वविद्यालयः, वायनाड्, केरलराज्यम्।🙏 #शंकराचार्य_जयंती #वायनाड्_केरलराज्यम् #भगवान्_भाष्यकारः_आदिशङ्करः

शङ्करं शङ्कराचार्यं केशवं बादरायणम् । सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥
----------------
भगवतः भाष्यकारस्य आदिशङ्करस्य प्रादुर्भाव-स्थानम्, चिन्मय- विश्वविद्यालयः, वायनाड्, केरलराज्यम्।🙏 
#शंकराचार्य_जयंती #वायनाड्_केरलराज्यम् #भगवान्_भाष्यकारः_आदिशङ्करः
Dr. Baldevanand Sagar डॉ.बलदेवानन्दसागरः (@baldevanandair) 's Twitter Profile Photo

आधुनिक-संस्कृत- पत्रकारितायाः शुभारम्भः 'काशीविद्यासुधानिधिः' इति पत्रिकारम्भेण साकं १८६६- ख्रिष्टीयवर्षे जूनमासे प्रथम-दिनात् संवृतः । अद्य १५९-तमी वार्षिकी वर्तते। संस्कृतपत्रकारान् संस्कृतप्रसारमाध्यमांश्च नैका: शुभाशया:। शुभं कामयामहे ।🌹 #भगवान्_भाष्यकारः_आदिशङ्करः #PMO #AIR

Dr. Baldevanand Sagar डॉ.बलदेवानन्दसागरः (@baldevanandair) 's Twitter Profile Photo

आकाशवाणी और दूरदर्शनसे संस्कृतसमाचारों के अनुवादप्रसारण और #आधुनिकसंस्कृतपत्रकारिताके क्षेत्रमें योगदानकेलिए भारतसरकारने ४एप्रिल२०१९ को #राष्ट्रपतिके #सम्मानप्रमाणपत्र से डाॅ.बलदेवानन्द-सागरको सम्मानित किया। ३० जून २०२५को आकाशवाणीके #संस्कृतसमाचारों की ५१-वीं वार्षिकी है। 🎤

आकाशवाणी और दूरदर्शनसे संस्कृतसमाचारों के अनुवादप्रसारण और #आधुनिकसंस्कृतपत्रकारिताके क्षेत्रमें योगदानकेलिए भारतसरकारने ४एप्रिल२०१९ को #राष्ट्रपतिके #सम्मानप्रमाणपत्र से डाॅ.बलदेवानन्द-सागरको सम्मानित किया। 
    ३० जून २०२५को आकाशवाणीके #संस्कृतसमाचारों की ५१-वीं वार्षिकी है। 🎤
Dr. Baldevanand Sagar डॉ.बलदेवानन्दसागरः (@baldevanandair) 's Twitter Profile Photo

🕉️... आकाशवाणीतः प्रसार्यमाणानां संस्कृतवार्तानाम् अद्य एकपञ्चाशत्तमी वर्षपूर्तिः वर्तते। शुभेऽस्मिन् अवसरे सर्वेषां संस्कृतानुरागिणां कृते सर्वविधं शुभं कामयामहे। 🙏

Dr. Baldevanand Sagar डॉ.बलदेवानन्दसागरः (@baldevanandair) 's Twitter Profile Photo

सादरं नमांसि। श्रावणी-पर्वणः संस्कृतदिवसस्य रक्षाबंधनस्य च शुभाशयाः 🙏🏻🪷✨ youtu.be/wMoC7y5uH4g?si…

Dr. Baldevanand Sagar डॉ.बलदेवानन्दसागरः (@baldevanandair) 's Twitter Profile Photo

महतो राष्ट्रस्य भारतस्य स्वाधीनता-दिवसस्य शुभावसरे शुभं कामयामहे। ------ youtube.com/shorts/RcHwIps…

Dr. Baldevanand Sagar डॉ.बलदेवानन्दसागरः (@baldevanandair) 's Twitter Profile Photo

नेपाल-देशे सुशीलाकार्की-महाभागा अन्तरिम-प्रधानमन्त्रिरूपेण प्रतिज्ञातवती- इतिवृत्तं नूनम् आनन्ददम्। सा काश्यां BHU-इत्यत्र अध्ययनं कृतवती इति वार्ता अस्मान् स्वीयकाशीशिक्षाग्रहणकालं स्मारयति। अवसरेऽस्मिन् सर्वविधं शुभं कामयामहे। 🙏 -------------

Dr. Baldevanand Sagar डॉ.बलदेवानन्दसागरः (@baldevanandair) 's Twitter Profile Photo

The news that Sushila Karki ji has taken oath of interim prime minister in Nepal is certainly heartwarming. The news that she studied at BHU in Kashi reminds us of our Kashi education traditions. We wish her all the best on this occasion. 🙏 -------

Dr. Baldevanand Sagar डॉ.बलदेवानन्दसागरः (@baldevanandair) 's Twitter Profile Photo

नेपाल में सुशीला कार्की जी को अंतरिम प्रधानमंत्री पद की शपथ दिलाई गयी है, यह खबर वाकई दिल को छू लेने वाली है। काशी के बीएचयू में उनकी पढ़ाई की खबर हमें काशी की शिक्षा-परम्परा की याद दिलाती है। इस अवसर पर उनको हमारी हार्दिक शुभकामनाएँ! 🙏

Dr. Baldevanand Sagar डॉ.बलदेवानन्दसागरः (@baldevanandair) 's Twitter Profile Photo

भारतस्य यशस्विनः प्रधानमन्त्रिणः कर्मयोगिनः श्रीनरेन्द्रमोदिनः ७५-मिते शुभे जन्मदिने सर्वविधं शुभं कामयामहे।🙏 ------------------- Happy 75th Birthday to the illustrious Prime Minister of India, Karma Yogi Shri Narendra Modi.🙏#HappyBdayPMModi #sanskrit

भारतस्य यशस्विनः प्रधानमन्त्रिणः कर्मयोगिनः श्रीनरेन्द्रमोदिनः ७५-मिते शुभे जन्मदिने सर्वविधं शुभं कामयामहे।🙏
-------------------
Happy 75th Birthday to the illustrious Prime Minister of India, Karma Yogi Shri Narendra Modi.🙏#HappyBdayPMModi 
#sanskrit
Dr. Baldevanand Sagar डॉ.बलदेवानन्दसागरः (@baldevanandair) 's Twitter Profile Photo

यथा भवन्तः जानन्ति - ओक्टोबरमासे एकत्रिंशत्तमे दिने लौहपुरुषस्य सरदार- वल्लभभाईपटेलस्य जन्मदिवसः। ऐषमः तस्य सार्धैकशततमे जन्मदिनावसरे शुभं कामयामहे।youtu.be/aOyno_CIJTc?si…

Dr. Baldevanand Sagar डॉ.बलदेवानन्दसागरः (@baldevanandair) 's Twitter Profile Photo

उच्चशिक्षा-मीडिया-साहित्येषु संस्कृतरचनात्मिकता'-इति कृत्वा एकदिवसीया कार्यशाला नवदिल्ल्याम् आयोज्यते । अत्रभवतां भवतां स्वागतम् ।

उच्चशिक्षा-मीडिया-साहित्येषु संस्कृतरचनात्मिकता'-इति कृत्वा एकदिवसीया कार्यशाला नवदिल्ल्याम् आयोज्यते । अत्रभवतां भवतां स्वागतम् ।