पतङ्गः(@patangaha) 's Twitter Profileg
पतङ्गः

@patangaha

ध्रुवं स्थास्यति संस्कृतम्

ID:2829597220

calendar_today14-10-2014 14:06:44

81,0K Tweets

7,1K Followers

201 Following

Ranga(@samjignyasu) 's Twitter Profile Photo

पतङ्गः Not exactly. After 1 कल्प Brahma begins creation all over again. So maximum age of the universe around us will be 1 day of Brahma only

account_circle
Seshadri(@SeshadriDS2) 's Twitter Profile Photo

पतङ्गः अभिषेक (करिया अच्छर भैंस बराबर) 💕 वर्षा तु नास्त्याधुनापि कावेरी विगलितोभवत् ।
अवृष्टि बादति सर्वत्र शासनः भवति निष्क्रियः।।

account_circle
पतङ्गः(@patangaha) 's Twitter Profile Photo

Seshadri अभिषेक (करिया अच्छर भैंस बराबर) 💕 निवसामि स्म तत्राहं यदा बेङ्गळूरौ तदा।
शनैश्शनैर् गृहाय स्म संभरामि जलं घटैः।।

दुःखं विशति मां ज्ञात्वा सा स्थितिरधुनाऽपि हा।
वर्षपूगो गतः किन्तु दुःखं तादृग्घि वर्तते।।

account_circle
सुदर्शनः(@sudarshanhs) 's Twitter Profile Photo

gopal g t (Modi ka parivar) Jason Joefield पतङ्गः गॊरूरुगोपालमहोदय।

मम अवगमनं तु कपित्थं बिल्वं च एते सजातीके किन्तु, विभिन्ने फले ।

उपरिष्ठं बिल्वम् ।
कन्नडेन बेल ಬೇಲ कपित्थं भवति इति ।

@gopalgtgorur @kjason72 @patangaha गॊरूरुगोपालमहोदय। मम अवगमनं तु कपित्थं बिल्वं च एते सजातीके किन्तु, विभिन्ने फले । उपरिष्ठं बिल्वम् । कन्नडेन बेल ಬೇಲ कपित्थं भवति इति ।
account_circle
पतङ्गः(@patangaha) 's Twitter Profile Photo

भीष्मः शिखण्डिनम्

काममभ्यस वा मा वा न त्वां योत्स्ये कथंचन।
यैव हि त्वं कृता धात्रा सैव हि त्वं शिखण्डनी।।

शिखण्डी प्रत्युवाच

काममभ्यस वा मा वा न मे जीवन् प्रमोक्ष्यसे।
सुदृष्टः क्रियतां भीष्म लोकोऽयं समितिञ्जय।।

account_circle
Ουγρασηραβος(@Ugrashravas) 's Twitter Profile Photo

Sudarshana Chakra 3.0 पतङ्गः स्नायात्त्रिवारमुष्णेऽस्मिंस्तुषारैरुदकैर्नरः।
नो चेदादिनमादित्यः स्वेदैः स्नापयति प्रभुः॥

account_circle
ನಿರ್ವಿಶೇಷಃ(@ninjaacat) 's Twitter Profile Photo

किं छन्द इदं यत् रामायणे प्रतिसर्गम् अन्तिमेषु श्लोकेषु बहुशः दृश्यते? पतङ्गः Ranga

account_circle
Ranga(@samjignyasu) 's Twitter Profile Photo

Bujji🇮🇳 ನಿರ್ವಿಶೇಷಃ पतङ्गः 👍👍
आम् इदमत्र इन्द्रवज्रावृत्तम्
बहुशः उपजातिवृत्ते वर्तते अन्तिमपद्यम्

account_circle
Sudarshana Chakra 3.0(@kesarinakha) 's Twitter Profile Photo

पतङ्गः दिने त्रिवारं रात्रौ एकवारं स्नामि । मत्स्य इव पिबामि ........ जलं ।

account_circle
पतङ्गः(@patangaha) 's Twitter Profile Photo

नातपत्रं विना गम्यं नापीत्वा चोदकं दिने।
घोरो घर्मः समायातोऽवधानं दीयतां जनैः।।

account_circle
Alok Kumar(@sans_alok) 's Twitter Profile Photo

पतङ्गः दीयतां जनैः इति चेत् छन्दोनिर्वाहः स्यात्।

account_circle
याजुषी(@yaajushi) 's Twitter Profile Photo

'बुद्धि का राहुलगांधीकरण' पढ़ने में आया। गढ़ने वाले को ढेर सारा लोल। 🤣🤣🤣🤣🤣

account_circle
पतङ्गः(@patangaha) 's Twitter Profile Photo

भीष्मः शिखण्डिनम्

काममभ्यस वा मा वा न त्वां योत्स्ये कथंचन।
यैव हि त्वं कृता धात्रा सैव हि त्वं शिखण्डनी।।

शिखण्डी प्रत्युवाच

काममभ्यस वा मा वा न मे जीवन् प्रमोक्ष्यसे।
सुदृष्टः क्रियतां भीष्म लोकोऽयं समितिञ्जय।।

account_circle